P66~68

蒙山施食儀正誦()受三昧戒b/b-1/b-2

【持咒】三昧耶戒真言samaya dhāranī(三遍)

    三昧耶    薩埵鋄  

    三嘛呀  司都凡姆

o   samayas   stva

【嗡!平等、有情啊!】

o (聖字):極讚, 祈念, 祈禱文之開始之時】

samaya:平等[ : < --- samaya:平等。]

[注:根據語音連接規則 samaya + stva --- > samayas stva]

stva:普賢三昧耶種子字】

【結印】

(行者於誦此真言前於香爐-淨手)

(行者於淨手後向佛前問訊)

「問訊後,即以右手無名指在左手手掌上寫一「佛」字,

每念一次「三昧耶戒真言」,即以右手在左手旁寫一「心」字。」

【觀想】「誦時觀想諸佛放光,一切眾生同受金剛光明三昧寶戒,

心得清淨,身如菩薩,白色凡字,放大光明普照有情。」

【觀想】「第一遍觀想,十方世界妙善戒法,隨羯磨聲悉皆震動。」

「第二遍觀想,十方世界妙善戒法,由心業力皆集中空中,

如雲如蓋,盤旋不散。」

「第三遍觀想,觀此善法,從其頂門流入八識藏海,永為佛種。」

P69~72

蒙山施食儀正誦()變化法味a/b/c/d

【持咒】變食真言āhāra-parināma dhāranī(三遍)

南無  薩縛   怛他誐哆        縛嚕枳帝  三跋囉  三跋囉  

拿麥  灑爾乏打他[*]打牙乏羅割得  三拔喇  三拔喇  

namah  sarva- tathāgata- avalokita         o sabhāra sabhāra hū

【皈命一切如來啊!觀啊!嗡!資糧啊!資糧啊!()「混!(的聲中)

namah:皈命啊!】

sarva 一切    tathāgata:如來啊!】

avalokita 觀啊!      sambhāra 積集啊!資糧啊!】

:遣除,為淨菩提心之種子,表菩提心實相之智火。】

【結印】

(行者取淨杯在左手上,左手扣手指花印)(以左手擎食,右手按食上作觀)

(右手取淨杯,在誦『南無薩縛怛他誐哆』時,於香爐上寫一「中」字)

(於『縛嚕枳帝』時,將淨杯置回於左手上。以右手在淨杯旁寫一「心」字)

(於「唵」字開始時,以右手在淨杯旁寫一「心」字後,按回食上作觀。)

【觀想】「食器上有一白色梵文凡字,流出種種無量甘露法食,

展轉增多,普遍虛空,妙香馥郁。

「一滴清涼水,能除饑與渴,彈灑灌頂門,悉令獲安樂。」

(我今誦此無量威德自在光明勝妙陀羅尼,加持此食,

         即此一食,出無量食,咸趣一食,非一非無量,而一而無量,

         一一出生重重無盡,充塞虛空,周遍法界,普濟饑虛,離苦得樂.....)

   

P73~75

蒙山施食儀正誦()變化法味e/f/g

【持咒】甘露水真言amrta-dhāranī(三遍)

南無蘇嚕婆耶怛他誐哆耶怛姪他  蘇嚕蘇嚕鉢囉蘇嚕鉢囉蘇嚕娑婆訶

拿麥蘇魯叭牙打他[*]打牙打笛牙他嗡蘇魯蘇魯鉢喇蘇魯鉢喇蘇魯司乏哈

namah surūpāya  tathāgatāya tadyathā  o  sru sru   pra sru   pra sru    svāhā

【向妙色如來皈命啊!即説咒曰:嗡!, 流。向前流, 向前流。斯瓦哈!

namah:皈命啊!】

su:妙   rūpāya:向妙色   tathāgatāya :向如來】

tadyathā:所謂 [ 注:玄奘法師翻譯成「即說咒曰」]

sru:流   pra:向前   svāhā祈禱之終的用詞】

【結印】

(右手取甘露瓶,於香爐上寫一「中」字。)

(朝內傾水於淨杯中。)

(第一遍甘露瓶以順時鐘方向繞,朝內傾水於淨杯中;再以逆時鐘方向繞,

朝外傾水於淨杯中,傾水二次後,將甘露瓶輕置於淨杯上。)

(朝外傾水於淨杯中。)

(傾水二次後,將甘露瓶輕置於淨杯上。)

(觀想此水,咒力加持,清淨湛然,周遍法界,令諸餓鬼,咽喉自開,

法界眾生,一時皆得,甘露飲食。)

【觀想】「食器上有一白色梵文凡字,流出甘露法水,甘美滋養,

廣大如海,沾此水者,普得清涼,猛火息滅,

身心潤澤,離饑渴想,永得清淨妙樂。

「自我自性佛心海,流出無量甘露水,無邊醍醐味。」

P76

蒙山施食儀正誦()變化法味h

【持咒】一字水輪真言jala-mandala dhāranī(三遍)

                       

    凡姆  凡姆  凡姆  凡姆  凡姆

  o  va  vava  va   va

【嗡!水, , , , 水。】

o (聖字):極讚, 祈念, 祈禱文之開始之時】

va:水 [ : < --- va:水。]

【又名:毘盧遮那一字心水輪觀真言】

【結印】

(行者於每一遍咒語時,持甘露瓶於香爐上以「上、左、右」的次序點出

一個「品」字,再將甘露瓶輕置於淨杯上。)

【觀想】「觀想乳等甘露自白色梵文凡字中流出,猶如日月,

一切鬼等皆得飽滿,無所乏少。」

「觀右手心中猶如乳色,變為八功德水,流出一切甘露醍醐。」

P77

蒙山施食儀正誦()變化法味i

【持咒】一乳海真言ksīra-sāgara dhāranī(三遍)

  南無    三滿哆  沒馱喃        

  拿摩    三滿達  勃馱       凡姆

  Namah  samanta-buddhānā o  va

【皈命無所不在的諸佛啊!嗡!水】

namah:皈命啊!】

samanta:普, , 普遍】

buddhānā:諸佛的 [: < --- buddha:佛]

【結印】

(於每一遍咒語時,以右手在淨杯旁寫一「心」字後,按回食上作觀。)

【觀想】「想食器上有白色梵文凡字。」

「觀想一字水輪咒亦是變乳海義,此咒莫非再令乳海廣大融通耳。」

P78

蒙山施食儀正誦()聞名得益a

【持咒】七寶如來名sapta-ratna-tathāgata(三遍)

南無多寶如來  南無拔[*] 乏得  波虎拉達拿牙   打他[*]打牙

namo bhagavate     prabhūta-ratnāya     tathāgatāya

【向可敬的多寶如來皈命啊!】

namah:皈命啊!】

bhagavate:向可敬的

  [ : <--- bhagavat:尊敬的, 著名的, 這裡是指「可敬的」]

[: 根據語音連接規則namah + bhagavate --- namo bhagavate]

prabhūta:多】

prabhūta-ratnāya:向多寶】

tathāgatāya:向如來】

【結印】

【觀想】「得法智慧,財寶具足,稱意受用無盡。」

P79

蒙山施食儀正誦()聞名得益b

【持咒】七寶如來名sapta-ratna-tathāgata(三遍)

南無寶勝如來  南無拔[*] 乏得拉達拿吉都拉加牙打他[*]打牙

namo bhagavate      ratna-śikhāya       tathāgatāya

【向可敬的寶勝如來皈命啊!】

namah:皈命啊!】

bhagavate:向可敬的

  [ : <--- bhagavat:尊敬的, 著名的, 這裡是指「可敬的」]

[: 根據語音連接規則namah + bhagavate --- namo bhagavate]

ratna:寶      śikha:勝】

ratna-śikhāya:向寶勝】

tathāgatāya:向如來】

【結印】

【觀想】「能斷生死煩惱業火,得無上法性智寶。」

P80

蒙山施食儀正誦()聞名得益c

【持咒】七寶如來名sapta-ratna-tathāgata(三遍)

  南無妙色身如來  南無拔[*]乏得蘇魯叭牙打他[*]打牙

  namo bhagavate    su-rūpāya    tathāgatāya

【向可敬的妙色身如來皈命啊!】

namah:皈命啊!】

bhagavate:向可敬的

  [ : <--- bhagavat:尊敬的, 著名的, 這裡是指「可敬的」]

[: 根據語音連接規則namah + bhagavate --- namo bhagavate]

su:妙】

su-rūpāya:向妙色】

tathāgatāya:向如來】

【結印】

【觀想】「不受醜陋,具足相好,圓滿舒勝,端嚴第一。」 

arrow
arrow
    全站熱搜

    小菩薩 發表在 痞客邦 留言(0) 人氣()